Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 1
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः। आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥

    स्वर सहित पद पाठ

    सम्ऽइ॑ध्द: । अ॒द्य । मनु॑ष: । दु॒रो॒णे । दे॒व: । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒द॒: ।आ । च॒ । वह॑ । मि॒त्र॒ऽम॒ह॒: । चि॒कि॒त्वान् । त्वम् । दू॒त: । क॒वि: । अ॒सि॒ । प्रऽचे॑ता: ॥१२.१॥


    स्वर रहित मन्त्र

    समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः। आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥

    स्वर रहित पद पाठ

    सम्ऽइध्द: । अद्य । मनुष: । दुरोणे । देव: । देवान् । यजसि । जातऽवेद: ।आ । च । वह । मित्रऽमह: । चिकित्वान् । त्वम् । दूत: । कवि: । असि । प्रऽचेता: ॥१२.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 1

    Meaning -
    This sukta is common to Rgveda (10, 110) Yajurveda (29) and Atharva-veda. Jataveda is the home- fire, yajna-fire, master of the home and the soul in the body. Each mantra can be interpreted differently in these different contexts. O Jataveda, lighted today in the man’s home, you are brilliant and generous. You invoke, join and serve the brilliant powers of nature and humanity. Friend of the highest refulgent order, pray bring in the divines, communicate and create with them. You are master of information and knowledge, refined manager, poetic creator and wide awake in the life around.

    इस भाष्य को एडिट करें
    Top