अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 10
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - निचृद्गायत्री
सूक्तम् - सर्पविषनाशन सूक्त
ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्। ता॒बुवे॑नार॒सं वि॒षम् ॥
स्वर सहित पद पाठता॒बुव॑म् । न । ता॒बुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । ता॒बुव॑म् । ता॒बुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.१०॥
स्वर रहित मन्त्र
ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम्। ताबुवेनारसं विषम् ॥
स्वर रहित पद पाठताबुवम् । न । ताबुवम् । न । घ । इत् । त्वम् । असि । ताबुवम् । ताबुवेन । अरसम् । विषम् ॥१३.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 10
Subject - Cure of Snake Poison
Meaning -
Tabuva snake is like Tabuva, the antidote of poison. O Tabuva, you are surely not the destroyer. You are the antidote that renders snake-poison ineffective.