Loading...
अथर्ववेद > काण्ड 5 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 10
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - निचृद्गायत्री सूक्तम् - सर्पविषनाशन सूक्त

    ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्। ता॒बुवे॑नार॒सं वि॒षम् ॥

    स्वर सहित पद पाठ

    ता॒बुव॑म् । न । ता॒बुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । ता॒बुव॑म् । ता॒बुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.१०॥


    स्वर रहित मन्त्र

    ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम्। ताबुवेनारसं विषम् ॥

    स्वर रहित पद पाठ

    ताबुवम् । न । ताबुवम् । न । घ । इत् । त्वम् । असि । ताबुवम् । ताबुवेन । अरसम् । विषम् ॥१३.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 10

    Meaning -
    Tabuva snake is like Tabuva, the antidote of poison. O Tabuva, you are surely not the destroyer. You are the antidote that renders snake-poison ineffective.

    इस भाष्य को एडिट करें
    Top