अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 11
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - निचृद्गायत्री
सूक्तम् - सर्पविषनाशन सूक्त
त॒स्तुवं॒ न त॒स्तुवं॒ न घेत्त्वम॑सि त॒स्तुव॑म्। त॒स्तुवे॑नार॒सं वि॒षम् ॥
स्वर सहित पद पाठत॒स्तुव॑म् । न । त॒स्तुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । त॒स्तुव॑म् । त॒स्तुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.११॥
स्वर रहित मन्त्र
तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम्। तस्तुवेनारसं विषम् ॥
स्वर रहित पद पाठतस्तुवम् । न । तस्तुवम् । न । घ । इत् । त्वम् । असि । तस्तुवम् । तस्तुवेन । अरसम् । विषम् ॥१३.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 11
Subject - Cure of Snake Poison
Meaning -
Tastuva snake is like Tastuva, antidote of poison. But, O Tastuva, you are surely not the destroyer. You are the antidote that renders snake poison ineffective. Note: This hymn should be read with Rgveda 1, 191, where various kinds of snakes and many other poisonous creatures are mentioned along with many herbs and bird antidotes. Here also some antidotes are mentioned specially in mantras 10 and 11. There are many stories, reports and direct experiences of miraculous cures of poison in India. Snake poison is cured with snake poison itself. ‘Poison kills poison.’