अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 3
सूक्त - मयोभूः
देवता - ब्रह्मजाया
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मजाया सूक्त
हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्। न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥
स्वर सहित पद पाठहस्ते॑न । ए॒व । ग्रा॒ह्य᳡: । आ॒ऽधि: । अ॒स्या॒: । ब्र॒ह्म॒ऽजा॒या । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽहेया॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥१७.३॥
स्वर रहित मन्त्र
हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्। न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥
स्वर रहित पद पाठहस्तेन । एव । ग्राह्य: । आऽधि: । अस्या: । ब्रह्मऽजाया । इति । च । इत् । अवोचत् । न । दूताय । प्रऽहेया । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥१७.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 3
Subject - Brahma-Jaya: Divine Word
Meaning -
The received form of this divine Vak is to be practically received by hard discipline, as the ladle is to be held carefully by hand. “This is the child of heaven”, this having been said, “this is not to be communicated to the wastour, violator or a mere agent,” this is an important injunction. It does not wait for any one, nor does it stand still, it moves on. Its meaning is hidden like the state of a ruler’s dominion. The social order of the Kshatriya who holds it sacred stays protected and unviolable.