Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 4
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    यामा॒हुस्तार॑कै॒षा वि॑के॒शीति॑ दु॒च्छुनां॒ ग्राम॑मव॒पद्य॑मानाम्। सा ब्र॑ह्मजा॒या वि दु॑नोति रा॒ष्ट्रं यत्र॒ प्रापा॑दि श॒श उ॑ल्कु॒षीमा॑न् ॥

    स्वर सहित पद पाठ

    याम् । आ॒हु: । तार॑का । ए॒षा । वि॒ऽके॒शी । इति॑ । दु॒च्छु॒ना॑म्। ग्राम॑म् । अ॒व॒ऽपद्य॑मानाम् । सा । ब्र॒ह्म॒ऽजा॒या । वि । दु॒नो॒ति॒। रा॒ष्ट्रम् । यत्र॑ । प्र॒ऽअपा॑दि । श॒श: । उ॒ल्कु॒षीऽमा॑न् ॥१७.४॥


    स्वर रहित मन्त्र

    यामाहुस्तारकैषा विकेशीति दुच्छुनां ग्राममवपद्यमानाम्। सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥

    स्वर रहित पद पाठ

    याम् । आहु: । तारका । एषा । विऽकेशी । इति । दुच्छुनाम्। ग्रामम् । अवऽपद्यमानाम् । सा । ब्रह्मऽजाया । वि । दुनोति। राष्ट्रम् । यत्र । प्रऽअपादि । शश: । उल्कुषीऽमान् ॥१७.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 4

    Meaning -
    If Brahma Jaya, Voice Divine, which they say is the saviour of life and free from all bounds, is described as harbinger of calamities befalling human habitations, then it destroys that social order and there meteors of fire and misfortune fall like stars void of light.

    इस भाष्य को एडिट करें
    Top