अथर्ववेद - काण्ड 5/ सूक्त 2/ मन्त्र 6
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - भुवनज्येष्ठ सूक्त
नि तद्द॑धि॒षेऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे। आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ॥
स्वर सहित पद पाठनि । तत् । द॒धि॒षे॒ । अव॑रे । परे॑ । च॒ । यस्मि॑न् । आवि॑थ । अव॑सा । दु॒रो॒णे । आ । स्था॒प॒य॒त॒ । मा॒तर॑म् । जि॒ग॒त्नुम् ।अत॑: । इ॒न्व॒त॒ । कर्व॑राणि । भूरि॑॥२.६॥
स्वर रहित मन्त्र
नि तद्दधिषेऽवरे परे च यस्मिन्नाविथावसा दुरोणे। आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥
स्वर रहित पद पाठनि । तत् । दधिषे । अवरे । परे । च । यस्मिन् । आविथ । अवसा । दुरोणे । आ । स्थापयत । मातरम् । जिगत्नुम् ।अत: । इन्वत । कर्वराणि । भूरि॥२.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 2; मन्त्र » 6
Subject - Brahma, the Highest
Meaning -
You sustain this physical world close at hand and visible to the eye and also the other invisible world of metaphysical and spiritual reality in which you protect and maintain every thing with your power in their very home and in their nature. O friends, stabilise the motherly presence of divine love, vibrant and victorious, in your heart and thereby win over all doubts and fluctuations and achieve your goals.