अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 7
येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः। दृ॒ष्टश्च॑ ह॒न्यतां॒ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम् ॥
स्वर सहित पद पाठयेवा॑षास: । कष्क॑षास: । ए॒ज॒त्ऽका: । शि॒प॒वि॒त्नु॒का: । दृ॒ष्ट: । च॒ । ह॒न्यता॑म् । क्रिमि॑: । उ॒त । अ॒दृष्ट॑: । च॒ । ह॒न्य॒ता॒म् ॥२३.७॥
स्वर रहित मन्त्र
येवाषासः कष्कषास एजत्काः शिपवित्नुकाः। दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥
स्वर रहित पद पाठयेवाषास: । कष्कषास: । एजत्ऽका: । शिपवित्नुका: । दृष्ट: । च । हन्यताम् । क्रिमि: । उत । अदृष्ट: । च । हन्यताम् ॥२३.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 7
Subject - Destruction of Germs
Meaning -
Those that grow and move too fast, those too painful, those that give the shivers, and those that are intensely penetrative, the seen as well as unseen, all of them should be killed and eliminated.