अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 8
सूक्त - अथर्वा
देवता - अरातिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - अरातिनाशन सूक्त
उ॒त न॒ग्ना बोभु॑वती स्वप्न॒या स॑चसे॒ जन॑म्। अरा॑ते चि॒त्तं वीर्त्स॒न्त्याकू॑तिं॒ पुरु॑षस्य च ॥
स्वर सहित पद पाठउ॒त । न॒ग्ना । बोभु॑वती । स्व॒प्न॒ऽया । स॒च॒से॒ । जन॑म् । अरा॑ते । चि॒त्तम् । वि॒ऽईर्त्स॑न्ती । आऽकू॑तिम् । पुरु॑षस्य । च॒ ॥७.८॥
स्वर रहित मन्त्र
उत नग्ना बोभुवती स्वप्नया सचसे जनम्। अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥
स्वर रहित पद पाठउत । नग्ना । बोभुवती । स्वप्नऽया । सचसे । जनम् । अराते । चित्तम् । विऽईर्त्सन्ती । आऽकूतिम् । पुरुषस्य । च ॥७.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 8
Subject - No Miserliness, No Misery
Meaning -
Off you, Arati, indigent of mind and niggard at heart, persistently naked and shameless, you seize people in sloth and, by dreams, shake man’s resolution of mind and disturb his cherished values to the depths of the heart.