अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 2
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - शत्रुनाशन सूक्त
इ॒न्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु। इ॒म ऐ॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे। तेभिः॑ शकेम वी॒र्यं जात॑वेद॒स्तनू॑वशिन् ॥
स्वर सहित पद पाठइन्द्र॑ । आ । या॒हि॒ । मे॒ । हव॑म् । इ॒दम् । क॒रि॒ष्या॒मि॒ । तत् । शृ॒णु॒ । इ॒मे । ऐ॒न्द्रा: । अ॒ति॒ऽस॒रा: । आऽकू॑तिम् । सम् । न॒म॒न्तु॒ । मे॒ । तेभि॑: । श॒के॒म॒ । वी॒र्य᳡म् । जात॑ऽवेद: । तनू॑ऽवशिन् ॥८.२॥
स्वर रहित मन्त्र
इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु। इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे। तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥
स्वर रहित पद पाठइन्द्र । आ । याहि । मे । हवम् । इदम् । करिष्यामि । तत् । शृणु । इमे । ऐन्द्रा: । अतिऽसरा: । आऽकूतिम् । सम् । नमन्तु । मे । तेभि: । शकेम । वीर्यम् । जातऽवेद: । तनूऽवशिन् ॥८.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 2
Subject - Elimination of Enemies
Meaning -
O mighty ruler, Indra, pray come, listen to my call. Listen what I am going to do. Let these tempestuous forces of Indra follow my plan and resolution. O Agni, Jataveda, all knowing leader, in command of the dominion, by these plans and forces we shall achieve wondrous victory and advance our power and glory.