अथर्ववेद - काण्ड 5/ सूक्त 8/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - आस्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
स्वर सहित पद पाठयदि॑। प्र॒ऽई॒यु: । दे॒व॒ऽपु॒रा: । ब्रह्म॑ । वर्मा॑णि । च॒क्रि॒रे । त॒नू॒ऽपान॑म् । प॒रि॒ऽपान॑म् । कृ॒ण्वा॒ना: । यत् । उ॒प॒ऽऊ॒चि॒रे । सर्व॑म् । तत् । अ॒र॒सम् । कृ॒धि॒॥८.६॥
स्वर रहित मन्त्र
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे। तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥
स्वर रहित पद पाठयदि। प्रऽईयु: । देवऽपुरा: । ब्रह्म । वर्माणि । चक्रिरे । तनूऽपानम् । परिऽपानम् । कृण्वाना: । यत् । उपऽऊचिरे । सर्वम् । तत् । अरसम् । कृधि॥८.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 8; मन्त्र » 6
Subject - Elimination of Enemies
Meaning -
And if citizens of the towns come forward, if the enemies turn the holy ones or our own tactics into their defence, using our own land and people as their armour and line of defence, and on top of it all boast of themselves to demoralise us, turn all that to naught.