Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 100/ मन्त्र 2
सूक्त - गरुत्मान ऋषि
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनिवारण का उपाय
यद्वो॑ दे॒वा उ॑पजीका॒ आसि॑ञ्च॒न्धन्व॑न्युद॒कम्। तेन॑ दे॒वप्र॑सूतेने॒दं दू॑षयता वि॒षम् ॥
स्वर सहित पद पाठयत् । व॒: । दे॒वा: । उ॒प॒ऽजी॒का॒: । आ॒ऽअसि॑ञ्चन् । धन्व॑नि । उ॒द॒कम् । तेन॑ । दे॒वऽप्र॑सूतेन । इ॒दम् । दू॒ष॒य॒त॒ । वि॒षम् ॥१००.२॥
स्वर रहित मन्त्र
यद्वो देवा उपजीका आसिञ्चन्धन्वन्युदकम्। तेन देवप्रसूतेनेदं दूषयता विषम् ॥
स्वर रहित पद पाठयत् । व: । देवा: । उपऽजीका: । आऽअसिञ्चन् । धन्वनि । उदकम् । तेन । देवऽप्रसूतेन । इदम् । दूषयत । विषम् ॥१००.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 100; मन्त्र » 2
Subject - Antidote to Poison
Meaning -
O men of knowledge and wisdom, whatever waters in the desert lands the clouds are able to give you, by that very water given by the clouds, pray, prepare the antidote for poison, and with that water, given by the grace of God, render that poison ineffective.