Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 3
सूक्त - जमदग्नि
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - अभिसांमनस्य सूक्त
आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च। तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद्भ॑रे ॥
स्वर सहित पद पाठआ॒ऽअञ्ज॑नस्य । म॒दुघ॑स्य । कुष्ठ॑स्य । नल॑दस्य । च॒ । तु॒र: । भग॑स्य । हस्ता॑भ्याम् । अ॒नु॒ऽरोध॑नम् । उत् । भ॒रे॒ ॥१०२.३॥
स्वर रहित मन्त्र
आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च। तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥
स्वर रहित पद पाठआऽअञ्जनस्य । मदुघस्य । कुष्ठस्य । नलदस्य । च । तुर: । भगस्य । हस्ताभ्याम् । अनुऽरोधनम् । उत् । भरे ॥१०२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 3
Subject - Love of Life
Meaning -
By both hands, with both passion and judgement, I hold on to the love and spirit of the omnipresent lord of glory, faster than energy itself, creator of this beautiful world, giver of joy, all watching lord of judgement and dispensation, and the ultimate saviour, redeemer and destroyer of suffering.