Loading...
अथर्ववेद > काण्ड 6 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 2
    सूक्त - प्रजापति देवता - रेतः छन्दः - अनुष्टुप् सूक्तम् - पुंसवन सूक्त

    पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते। तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ॥

    स्वर सहित पद पाठ

    पुं॒सि । वै। रेत॑: । भ॒व॒ति॒ । तत् । स्त्रि॒याम् । अनु॑ । सि॒च्य॒ते॒ । तत्। वै । पु॒त्रस्य॑ । वेद॑नम्। तत् । प्र॒जाऽप॑ति: । अ॒ब्र॒वी॒त् ॥११.२॥


    स्वर रहित मन्त्र

    पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते। तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत् ॥

    स्वर रहित पद पाठ

    पुंसि । वै। रेत: । भवति । तत् । स्त्रियाम् । अनु । सिच्यते । तत्। वै । पुत्रस्य । वेदनम्। तत् । प्रजाऽपति: । अब्रवीत् ॥११.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 2

    Meaning -
    The seed is in the male. That is sown in the female. This, with the use of the ashvattha, is the sure centainty for a male child. This is what Prajapati, father and sustainer of humanity has said.

    इस भाष्य को एडिट करें
    Top