Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 2
पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते। तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ॥
स्वर सहित पद पाठपुं॒सि । वै। रेत॑: । भ॒व॒ति॒ । तत् । स्त्रि॒याम् । अनु॑ । सि॒च्य॒ते॒ । तत्। वै । पु॒त्रस्य॑ । वेद॑नम्। तत् । प्र॒जाऽप॑ति: । अ॒ब्र॒वी॒त् ॥११.२॥
स्वर रहित मन्त्र
पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते। तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत् ॥
स्वर रहित पद पाठपुंसि । वै। रेत: । भवति । तत् । स्त्रियाम् । अनु । सिच्यते । तत्। वै । पुत्रस्य । वेदनम्। तत् । प्रजाऽपति: । अब्रवीत् ॥११.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 2
Subject - Punsavana
Meaning -
The seed is in the male. That is sown in the female. This, with the use of the ashvattha, is the sure centainty for a male child. This is what Prajapati, father and sustainer of humanity has said.