Loading...
अथर्ववेद > काण्ड 6 > सूक्त 111

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 2
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - उन्मत्ततामोचन सूक्त

    अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम्। कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तोऽस॑सि ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । ते॒ । नि । श॒म॒य॒तु॒ । यदि॑ । ते॒ ।मन॑: । उत्ऽयु॑तम् । कृ॒णोमि॑। व‍ि॒द्वान् । भे॒ष॒जम् । यथा॑ । अनु॑त्ऽमदित: । अस॑सि ॥१११.२॥


    स्वर रहित मन्त्र

    अग्निष्टे नि शमयतु यदि ते मन उद्युतम्। कृणोमि विद्वान्भेषजं यथानुन्मदितोऽससि ॥

    स्वर रहित पद पाठ

    अग्नि: । ते । नि । शमयतु । यदि । ते ।मन: । उत्ऽयुतम् । कृणोमि। व‍िद्वान् । भेषजम् । यथा । अनुत्ऽमदित: । अससि ॥१११.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 2

    Meaning -
    O man, may Agni calm you down if your mind is disturbed. I, the physician, know and apply the healing balm so that you would not be excited and out of mind.

    इस भाष्य को एडिट करें
    Top