Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - उन्मत्ततामोचन सूक्त
इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति। अतोऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति ॥
स्वर सहित पद पाठइ॒मम् । मे॒ । अ॒ग्ने॒ । पुरु॑षम् । मु॒मु॒ग्धि॒ । अ॒यम् । य: । ब॒ध्द: । सुऽय॑त: । लाल॑पीति ।अत॑: । अधि॑ । ते॒ । कृ॒ण॒व॒त् । भा॒ग॒ऽधेय॑म् । य॒दा । अनु॑त्ऽमदित: । अस॑ति ॥१११.१॥
स्वर रहित मन्त्र
इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति। अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥
स्वर रहित पद पाठइमम् । मे । अग्ने । पुरुषम् । मुमुग्धि । अयम् । य: । बध्द: । सुऽयत: । लालपीति ।अत: । अधि । ते । कृणवत् । भागऽधेयम् । यदा । अनुत्ऽमदित: । असति ॥१११.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 1
Subject - Freedom from Bondage
Meaning -
O Agni, release this person to freedom from bondage of body, mind and soul. He is bound, wholly possessed, and he mumbles and mutters deliriously. Pray do it for my sake, and when he is out of this delirium, he would render unto you whatever is due.