Loading...
अथर्ववेद > काण्ड 6 > सूक्त 115

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - पापनाशन सूक्त

    यदि॒ जाग्र॒द्यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम्। भू॒तं मा॒ तस्मा॒द्भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ॥

    स्वर सहित पद पाठ

    यदि॑। जाग्र॑त् ।यदि॑। स्वप॑न् । एन॑: । ए॒न॒स्य॑: । अक॑रम् । भू॒तम् । मा॒ । तस्मा॑त् । भव्य॑म् । च॒ । द्रु॒प॒दात्ऽइ॑व । मु॒ञ्च॒ता॒म् ॥११५.२॥


    स्वर रहित मन्त्र

    यदि जाग्रद्यदि स्वपन्नेन एनस्योऽकरम्। भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥

    स्वर रहित पद पाठ

    यदि। जाग्रत् ।यदि। स्वपन् । एन: । एनस्य: । अकरम् । भूतम् । मा । तस्मात् । भव्यम् । च । द्रुपदात्ऽइव । मुञ्चताम् ॥११५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 2

    Meaning -
    Whatever the sin or evil I have committed or I have wished to commit, whether when awake or asleep, then, the sinner as I am, may all people now present and all those people that will be present in future rescue and redeem me from that sin like one tied to the stake.

    इस भाष्य को एडिट करें
    Top