Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - पापनाशन सूक्त
यदि॒ जाग्र॒द्यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम्। भू॒तं मा॒ तस्मा॒द्भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ॥
स्वर सहित पद पाठयदि॑। जाग्र॑त् ।यदि॑। स्वप॑न् । एन॑: । ए॒न॒स्य॑: । अक॑रम् । भू॒तम् । मा॒ । तस्मा॑त् । भव्य॑म् । च॒ । द्रु॒प॒दात्ऽइ॑व । मु॒ञ्च॒ता॒म् ॥११५.२॥
स्वर रहित मन्त्र
यदि जाग्रद्यदि स्वपन्नेन एनस्योऽकरम्। भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥
स्वर रहित पद पाठयदि। जाग्रत् ।यदि। स्वपन् । एन: । एनस्य: । अकरम् । भूतम् । मा । तस्मात् । भव्यम् । च । द्रुपदात्ऽइव । मुञ्चताम् ॥११५.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 2
Subject - Freedom from Sin
Meaning -
Whatever the sin or evil I have committed or I have wished to commit, whether when awake or asleep, then, the sinner as I am, may all people now present and all those people that will be present in future rescue and redeem me from that sin like one tied to the stake.