Loading...
अथर्ववेद > काण्ड 6 > सूक्त 116

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 2
    सूक्त - जाटिकायन देवता - विवस्वान् छन्दः - त्रिष्टुप् सूक्तम् - मधुमदन्न सूक्त

    वै॑वस्व॒तः कृ॑णवद्भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति। मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न्यद्वा॑ पि॒ताऽप॑राद्धो जिही॒डे ॥

    स्वर सहित पद पाठ

    वै॒व॒स्व॒त: । कृ॒ण॒व॒त् । भा॒ग॒ऽधेय॑म् । मधु॑ऽभाग: । मधु॑ना । सम् । सृ॒जा॒ति॒ । मा॒तु: । यत् । एन॑: । इ॒षि॒तम् । न॒: । आ॒ऽअग॑न् । यत् । वा॒ । पि॒ता । अप॑ऽराध्द: । जि॒ही॒डे ॥११६.२॥


    स्वर रहित मन्त्र

    वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति। मातुर्यदेन इषितं न आगन्यद्वा पिताऽपराद्धो जिहीडे ॥

    स्वर रहित पद पाठ

    वैवस्वत: । कृणवत् । भागऽधेयम् । मधुऽभाग: । मधुना । सम् । सृजाति । मातु: । यत् । एन: । इषितम् । न: । आऽअगन् । यत् । वा । पिता । अपऽराध्द: । जिहीडे ॥११६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 2

    Meaning -
    Let the brilliant sovereign fix the share of the state and of the producer. Honey sweet is the share of the sharer who further honey-sweetens it with the joy of satisfaction. But whatever, otherwise, comes from mother as a result of affection or ambition, or whatever father has appropriated from others, all that is sinful.

    इस भाष्य को एडिट करें
    Top