Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 12/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनिवारण सूक्त
यद्ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद्दे॒वैर्वि॑दि॒तं पु॒रा। यद्भू॒तं भव्य॑मास॒न्वत्तेना॑ ते वारये वि॒षम् ॥
स्वर सहित पद पाठयत् । ब्र॒ह्मऽभि॑: । यत् । ऋषि॑ऽभि: । यत् । दे॒वै: । वि॒दि॒तम् । पु॒रा । यत् । भू॒तम् । भव्य॑म् । आ॒स॒न्ऽवत् । तेन॑ । ते॒ । वा॒र॒ये॒ । वि॒षम् ॥१२.२॥
स्वर रहित मन्त्र
यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा। यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥
स्वर रहित पद पाठयत् । ब्रह्मऽभि: । यत् । ऋषिऽभि: । यत् । देवै: । विदितम् । पुरा । यत् । भूतम् । भव्यम् । आसन्ऽवत् । तेन । ते । वारये । विषम् ॥१२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 12; मन्त्र » 2
Subject - Poison Cure
Meaning -
What was known by the visionaries of divinity, by the seers who realised the divine knowledge, and by brilliant men of generous mind since ancient times, that knowledge which was true and is ever true, past, present and future, by that I remove the cover of your poison, illusion and darkness.