Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 2
सूक्त - भृग्वङ्गिरा
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - त्र्यसाना षट्पदा जगती
सूक्तम् - यक्ष्मनाशन सूक्त
यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ। वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ॥
स्वर सहित पद पाठयौ । ते॒ । ब॒ला॒स॒ । तिष्ठ॑त: । कक्षे॑ । मु॒ष्कौ । अप॑ऽश्रितौ । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । ची॒पुद्रु॑: । अ॒भि॒ऽचक्ष॑णम् ॥१२७.२॥
स्वर रहित मन्त्र
यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ। वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥
स्वर रहित पद पाठयौ । ते । बलास । तिष्ठत: । कक्षे । मुष्कौ । अपऽश्रितौ । वेद । अहम् । तस्य । भेषजम् । चीपुद्रु: । अभिऽचक्षणम् ॥१२७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 2
Subject - Yakshma-Nashanam
Meaning -
O Balasa, consumptive disease, I know the cure of the two eruptions or nodules which form in the armpits or in the groin. The cure tried for sure is chipudru.