Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 2
अ॒सौ मे॑ स्मरता॒दिति॑ प्रि॒यो मे॑ स्मरता॒दिति॑। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥
स्वर सहित पद पाठअ॒सौ । मे॒ ।स्म॒र॒ता॒त् । इति॑ । प्रि॒य: । मे॒ । स्म॒र॒ता॒त् । इति॑ । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.२॥
स्वर रहित मन्त्र
असौ मे स्मरतादिति प्रियो मे स्मरतादिति। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥
स्वर रहित पद पाठअसौ । मे ।स्मरतात् । इति । प्रिय: । मे । स्मरतात् । इति । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 2
Subject - Divine Love and Memory
Meaning -
May that cosmic omniscience remember me for my sake: this is all. Let the darling Divine remember me for my sake: this is all. O divinities of nature and brilliant sages, pray invoke and promote this divine knowledge, and may that divine mind enlighten and sanctify me.