Loading...
अथर्ववेद > काण्ड 6 > सूक्त 133

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 133/ मन्त्र 3
    सूक्त - अगस्त्य देवता - मेखला छन्दः - त्रिष्टुप् सूक्तम् - मेखलाबन्धन सूक्त

    मृ॒त्योर॒हं ब्र॑ह्मचा॒री यदस्मि॑ नि॒र्याच॑न्भू॒तात्पुरु॑षं य॒माय॑। तम॒हं ब्रह्म॑णा॒ तप॑सा॒ श्रमे॑णा॒नयै॑नं॒ मेख॑लया सिनामि ॥

    स्वर सहित पद पाठ

    मृ॒त्यो: । अ॒हम् । ब्र॒ह्म॒ऽचा॒री । यत् । अस्मि॑ । नि॒:ऽयाच॑न् । भू॒तात् । पुरु॑षम् । य॒माय॑ । तम् । अ॒हम् । ब्रह्म॑णा । तप॑सा । श्रमे॑ण । अ॒नया॑ । ए॒न॒म् । मेख॑लया । सि॒ना॒मि॒ ॥१३३.३॥


    स्वर रहित मन्त्र

    मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन्भूतात्पुरुषं यमाय। तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥

    स्वर रहित पद पाठ

    मृत्यो: । अहम् । ब्रह्मऽचारी । यत् । अस्मि । नि:ऽयाचन् । भूतात् । पुरुषम् । यमाय । तम् । अहम् । ब्रह्मणा । तपसा । श्रमेण । अनया । एनम् । मेखलया । सिनामि ॥१३३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 133; मन्त्र » 3

    Meaning -
    Brahmachari as I am, a dedicated celibate student of life and death, I ask of ever existent Death for one person, one soul, away for Yama, a life of discipline and education, and that one person I bind with Brahma, divine knowledge, hard discipline, hard labour and this girdle, the mark of discipline and dedication to life against the onslaught of death.

    इस भाष्य को एडिट करें
    Top