अथर्ववेद - काण्ड 6/ सूक्त 133/ मन्त्र 3
सूक्त - अगस्त्य
देवता - मेखला
छन्दः - त्रिष्टुप्
सूक्तम् - मेखलाबन्धन सूक्त
मृ॒त्योर॒हं ब्र॑ह्मचा॒री यदस्मि॑ नि॒र्याच॑न्भू॒तात्पुरु॑षं य॒माय॑। तम॒हं ब्रह्म॑णा॒ तप॑सा॒ श्रमे॑णा॒नयै॑नं॒ मेख॑लया सिनामि ॥
स्वर सहित पद पाठमृ॒त्यो: । अ॒हम् । ब्र॒ह्म॒ऽचा॒री । यत् । अस्मि॑ । नि॒:ऽयाच॑न् । भू॒तात् । पुरु॑षम् । य॒माय॑ । तम् । अ॒हम् । ब्रह्म॑णा । तप॑सा । श्रमे॑ण । अ॒नया॑ । ए॒न॒म् । मेख॑लया । सि॒ना॒मि॒ ॥१३३.३॥
स्वर रहित मन्त्र
मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन्भूतात्पुरुषं यमाय। तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥
स्वर रहित पद पाठमृत्यो: । अहम् । ब्रह्मऽचारी । यत् । अस्मि । नि:ऽयाचन् । भूतात् । पुरुषम् । यमाय । तम् । अहम् । ब्रह्मणा । तपसा । श्रमेण । अनया । एनम् । मेखलया । सिनामि ॥१३३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 133; मन्त्र » 3
Subject - Brahmachari’s Girdle
Meaning -
Brahmachari as I am, a dedicated celibate student of life and death, I ask of ever existent Death for one person, one soul, away for Yama, a life of discipline and education, and that one person I bind with Brahma, divine knowledge, hard discipline, hard labour and this girdle, the mark of discipline and dedication to life against the onslaught of death.