Loading...
अथर्ववेद > काण्ड 6 > सूक्त 133

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 133/ मन्त्र 4
    सूक्त - अगस्त्य देवता - मेखला छन्दः - जगती सूक्तम् - मेखलाबन्धन सूक्त

    श्र॒द्धाया॑ दुहि॒ता तप॒सोऽधि॑ जा॒ता स्वसा॒ ऋषी॑णां भूत॒कृतां॑ ब॒भूव॑। सा नो॑ मेखले म॒तिमा धे॑हि मे॒धामथो॑ नो धेहि॒ तप॑ इन्द्रि॒यं च॑ ॥

    स्वर सहित पद पाठ

    श्र॒ध्दाया॑: । दु॒हि॒ता । तप॑स: । अधि॑ । जा॒ता । स्वसा॑ । ऋषी॑णाम् । भू॒त॒ऽकृता॑म् । ब॒भूव॑ । सा । न॒: । मे॒ख॒ले॒। म॒तिम् । आ । धे॒हि॒ । मे॒धाम् । अथो॒ इति॑ । न॒: । धे॒हि॒ । तप॑: । इ॒न्द्रि॒यम् । च॒ ॥१३३.४॥


    स्वर रहित मन्त्र

    श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव। सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥

    स्वर रहित पद पाठ

    श्रध्दाया: । दुहिता । तपस: । अधि । जाता । स्वसा । ऋषीणाम् । भूतऽकृताम् । बभूव । सा । न: । मेखले। मतिम् । आ । धेहि । मेधाम् । अथो इति । न: । धेहि । तप: । इन्द्रियम् । च ॥१३३.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 133; मन्त्र » 4

    Meaning -
    O Girdle, you are the daughter of Shraddha, inviolable faith in truth, born of Tapas, hard, relentless discipline of body, mind and soul, and sister of the Rshis, sages of noble actions among humanity. O Girdle, bring us understanding and intellect, genius and discrimination, tapas, inviolable dedication and moral and spiritual honour and excellence.

    इस भाष्य को एडिट करें
    Top