Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 135/ मन्त्र 1
यद॒श्नामि॒ बलं॑ कुर्व इ॒त्थं वज्र॒मा द॑दे। स्क॒न्धान॒मुष्य॑ शा॒तय॑न्वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥
स्वर सहित पद पाठयत् । अ॒श्नामि॑ । बल॑म् । कु॒र्वे॒ । इ॒त्थम् । वज्र॑म् । आ । द॒दे॒ । स्क॒न्धान् । अ॒मुष्य॑ । शा॒तय॑न् । वृ॒त्रस्य॑ऽइव । शची॒ऽपति॑: ॥१३५.१॥
स्वर रहित मन्त्र
यदश्नामि बलं कुर्व इत्थं वज्रमा ददे। स्कन्धानमुष्य शातयन्वृत्रस्येव शचीपतिः ॥
स्वर रहित पद पाठयत् । अश्नामि । बलम् । कुर्वे । इत्थम् । वज्रम् । आ । ददे । स्कन्धान् । अमुष्य । शातयन् । वृत्रस्यऽइव । शचीऽपति: ॥१३५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 135; मन्त्र » 1
Subject - Strength
Meaning -
Whatever I eat, I turn into strength, and thus I wield the Vajra, lustrous weapon of inviolable diamond quality breaking the shoulders of the enemy just like the sun breaking the dark clouds.