Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 135/ मन्त्र 3
यद्गिरा॑मि॒ सं गिरा॑मि समु॒द्र इ॑व संगि॒रः। प्रा॒णान॒मुष्य॑ सं॒गीर्य॒ सं गि॑रामो अ॒मुं व॒यम् ॥
स्वर सहित पद पाठयत् । गिरा॑मि । सम् । गि॒रा॒मि॒ । स॒मु॒द्र:ऽइ॑व । स॒म्ऽगि॒र: । प्रा॒णान् । अ॒मुष्य॑ । स॒म्ऽगीर्य॑ । सम् । गि॒रा॒म॒: । अ॒मुम् । व॒यम् ॥१३५.३॥
स्वर रहित मन्त्र
यद्गिरामि सं गिरामि समुद्र इव संगिरः। प्राणानमुष्य संगीर्य सं गिरामो अमुं वयम् ॥
स्वर रहित पद पाठयत् । गिरामि । सम् । गिरामि । समुद्र:ऽइव । सम्ऽगिर: । प्राणान् । अमुष्य । सम्ऽगीर्य । सम् । गिराम: । अमुम् । वयम् ॥१३५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 135; मन्त्र » 3
Subject - Strength
Meaning -
Whatever I swallow I swallow completely just like the sea which swallows and assimilates all the streams, and having consumed the vitality of the enemy, we exhaust him of his strength.