Loading...
अथर्ववेद > काण्ड 6 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 2/ मन्त्र 1
    सूक्त - अथर्वा देवता - सोमः, वनस्पतिः छन्दः - परोष्णिक् सूक्तम् - जेताइन्द्र सूक्त

    इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत। स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ॥

    स्वर सहित पद पाठ

    इन्द्रा॑य । सोम॑म् । ऋ॒त्वि॒ज॒: । सु॒नोत॑ । आ । च॒ । धा॒व॒त॒ । स्तो॒तु: । य: । वच॑: । शृ॒णव॑त् । हव॑म् । च॒ । मे॒ ॥२.१॥


    स्वर रहित मन्त्र

    इन्द्राय सोममृत्विजः सुनोता च धावत। स्तोतुर्यो वचः शृणवद्धवं च मे ॥

    स्वर रहित पद पाठ

    इन्द्राय । सोमम् । ऋत्विज: । सुनोत । आ । च । धावत । स्तोतु: । य: । वच: । शृणवत् । हवम् । च । मे ॥२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 2; मन्त्र » 1

    Meaning -
    Holy performers of yajna according to the seasons, press the soma of immortality in honour of Indra, omnipotent lord of life and life’s joy, distil it to purest purity, for he listens to the prayers of the celebrant and responds to my call of invocation.

    इस भाष्य को एडिट करें
    Top