Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 1/ मन्त्र 3
सूक्त - अथर्वा
देवता - सविता
छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्
सूक्तम् - अमृतप्रदाता सूक्त
स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑। उ॒भे सु॑ष्टु॒ती सु॒गात॑वे ॥
स्वर सहित पद पाठस: । घ॒ । न॒: । दे॒व: । स॒वि॒ता । सा॒वि॒ष॒त् । अ॒मृता॑नि । भूरि॑ । उ॒भे इति॑ । सु॒स्तु॒ती इति॑ सु॒ऽस्तु॒ती । सु॒ऽगात॑वे ॥१.३॥
स्वर रहित मन्त्र
स घा नो देवः सविता साविषदमृतानि भूरि। उभे सुष्टुती सुगातवे ॥
स्वर रहित पद पाठस: । घ । न: । देव: । सविता । साविषत् । अमृतानि । भूरि । उभे इति । सुस्तुती इति सुऽस्तुती । सुऽगातवे ॥१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 3
Subject - Lord of Immortality
Meaning -
May the self-refulgent Savita bless us with plentiful gifts of immortal value. Let us sing and celebrate him morning and evening and seek the light to lead us forward on the path of rectitude.