Loading...
अथर्ववेद > काण्ड 6 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 1/ मन्त्र 2
    सूक्त - अथर्वा देवता - सविता छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक् सूक्तम् - अमृतप्रदाता सूक्त

    तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः स॒त्यस्य॒ युवा॑न॒म्। अद्रो॑घवाचं सु॒शेव॑म् ॥

    स्वर सहित पद पाठ

    तम् । ऊं॒ इति॑ । स्तु॒हि॒ । य: । अ॒न्त: । सिन्धौ॑ । सू॒नु: । स॒त्यस्य॑ । युवा॑नम् । अद्रो॑घऽवाचम् । सु॒ऽशेव॑म् ॥१.२॥


    स्वर रहित मन्त्र

    तमु ष्टुहि यो अन्तः सिन्धौ सूनुः सत्यस्य युवानम्। अद्रोघवाचं सुशेवम् ॥

    स्वर रहित पद पाठ

    तम् । ऊं इति । स्तुहि । य: । अन्त: । सिन्धौ । सूनु: । सत्यस्य । युवानम् । अद्रोघऽवाचम् । सुऽशेवम् ॥१.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 2

    Meaning -
    Worship that who rolls in the sea and vibrates in the depth of the heart, inspiring, exalting, life giving, eternal youthful, integrating, disintegrating and re¬ integrating the world of truth and reality, original source of the word of love free from jealousy and negativity, sole lord worthy of worship and service.

    इस भाष्य को एडिट करें
    Top