Loading...
अथर्ववेद > काण्ड 6 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 20/ मन्त्र 1
    सूक्त - भृग्वङ्गिरा देवता - यक्ष्मनाशनम् छन्दः - अतिजगती सूक्तम् - यक्ष्मानाशन सूक्त

    अ॒ग्नेरि॒वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति। अ॒न्यम॒स्मदि॑च्छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ॥

    स्वर सहित पद पाठ

    अ॒ग्ने:ऽइ॑व । अ॒स्य॒ । दह॑त: । ए॒ति॒। शु॒ष्मिण॑: । उ॒तऽइ॑व । म॒त्त: । वि॒ऽलप॑न् । अप॑ । अ॒य॒ति॒ । अ॒न्यम् । अ॒स्मत् । इ॒च्छ॒तु । कम् । चि॒त् । अ॒व्र॒त: । तपु॑:ऽवधाय । नम॑:। अ॒स्तु॒ । त॒क्मने॑ ॥२०.१॥


    स्वर रहित मन्त्र

    अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्नपायति। अन्यमस्मदिच्छतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥

    स्वर रहित पद पाठ

    अग्ने:ऽइव । अस्य । दहत: । एति। शुष्मिण: । उतऽइव । मत्त: । विऽलपन् । अप । अयति । अन्यम् । अस्मत् । इच्छतु । कम् । चित् । अव्रत: । तपु:ऽवधाय । नम:। अस्तु । तक्मने ॥२०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 20; मन्त्र » 1

    Meaning -
    Like the heat of burning fire comes the attack of this intense fever, and while the patient is delirious and talks incoherently like one mad, it goes and returns. Let there be ‘namas’ proper treatment for fever, and let the nasly fever go off, elsewhere, to some one not observing proper health care. Thus ‘homage’ appropriate to the killer fever.

    इस भाष्य को एडिट करें
    Top