Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 20/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - यक्ष्मनाशनम्
छन्दः - सतःपङ्क्तिः
सूक्तम् - यक्ष्मानाशन सूक्त
अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑। तस्मै॑ तेऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ॥
स्वर सहित पद पाठअ॒यम् । य:। अ॒भि॒ऽशो॒च॒यि॒ष्णु: । विश्वा॑ । रू॒पाणि॑ । हरि॑ता । कृ॒णोषि॑ । तस्मै॑ । ते॒ । अ॒रु॒णाय॑ । ब॒भ्रवे॑ । नम॑: । कृ॒णो॒मि॒ । वन्या॑य । त॒क्मने॑ ॥२०.३॥
स्वर रहित मन्त्र
अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि। तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥
स्वर रहित पद पाठअयम् । य:। अभिऽशोचयिष्णु: । विश्वा । रूपाणि । हरिता । कृणोषि । तस्मै । ते । अरुणाय । बभ्रवे । नम: । कृणोमि । वन्याय । तक्मने ॥२०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 20; मन्त्र » 3
Subject - Takma-Nashanam
Meaning -
O fever, intense and aglow like fire, which reduces all patients to pallour and anaemia, to red and brown, I offer the homage of treatment and medication, for the wild fever.