Loading...
अथर्ववेद > काण्ड 6 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 25/ मन्त्र 3
    सूक्त - शुनः शेप देवता - मन्याविनाशनम् छन्दः - अनुष्टुप् सूक्तम् - मन्याविनाशन सूक्त

    नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि। इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥

    स्वर सहित पद पाठ

    नव॑ । च॒ । या: । न॒व॒ति: । च॒ । स॒म्ऽयन्ति॑ । स्कन्ध्या॑: । अ॒भि । इ॒त: । ता: । सर्वा॑: । न॒श्य॒न्तु॒ । वा॒का: । अ॒प॒चिता॑म्ऽइव ॥२५.३॥


    स्वर रहित मन्त्र

    नव च या नवतिश्च संयन्ति स्कन्ध्या अभि। इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥

    स्वर रहित पद पाठ

    नव । च । या: । नवति: । च । सम्ऽयन्ति । स्कन्ध्या: । अभि । इत: । ता: । सर्वा: । नश्यन्तु । वाका: । अपचिताम्ऽइव ॥२५.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 25; मन्त्र » 3

    Meaning -
    Let all the nine and ninety outgrowths and ailments of the shoulders which together afflict the patient be cured and disappear from here as words and wishes of ignorant fools disappear in the air.

    इस भाष्य को एडिट करें
    Top