Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 29/ मन्त्र 1
सूक्त - भृगु
देवता - यमः, निर्ऋतिः
छन्दः - विराड्गायत्री
सूक्तम् - अरिष्टक्षयण सूक्त
अ॒मून्हे॒तिः प॑त॒त्रिणी॒ न्येतु॒ यदुलू॑को॒ वद॑ति मो॒घमे॒तत्। यद्वा॑ क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ ॥
स्वर सहित पद पाठअ॒मून् । हे॒ति: । प॒त॒त्रिणी॑ । नि । ए॒तु॒ । यत् । उलू॑क: । वद॑ति । मो॒घम् । ए॒तत् । यत् । वा॒ । क॒पोत॑: । प॒दम् । अ॒ग्नौ । कृ॒णोति॑ ॥२९.१॥
स्वर रहित मन्त्र
अमून्हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्। यद्वा कपोतः पदमग्नौ कृणोति ॥
स्वर रहित पद पाठअमून् । हेति: । पतत्रिणी । नि । एतु । यत् । उलूक: । वदति । मोघम् । एतत् । यत् । वा । कपोत: । पदम् । अग्नौ । कृणोति ॥२९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 29; मन्त्र » 1
Subject - Response to Adversaries
Meaning -
Let the flying missile fall upon those adversaries whose Uluka, bird-like messenger, vascillates and speaks all this that he speaks in vain, or when the Kapota, pigeonary clever messenger, puts his foot in the fire in the hall.