Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 37/ मन्त्र 3
यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त्। शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥
स्वर सहित पद पाठय: । न॒: । शपा॑त् । अश॑पत: । शप॑त: ।य: । च॒ । न॒: । शपा॑त् । शुने॑ । पेष्ट्र॑म्ऽइव । अव॑ऽक्षामम् । तम् । प्रति॑ । अ॒स्या॒मि॒ । मृ॒त्यवे॑ ॥३७.३॥
स्वर रहित मन्त्र
यो नः शपादशपतः शपतो यश्च नः शपात्। शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥
स्वर रहित पद पाठय: । न: । शपात् । अशपत: । शपत: ।य: । च । न: । शपात् । शुने । पेष्ट्रम्ऽइव । अवऽक्षामम् । तम् । प्रति । अस्यामि । मृत्यवे ॥३७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 37; मन्त्र » 3
Subject - No Course Please
Meaning -
Whoever curses us who do not curse anybody, and whoever curses us even though we too may revile the curse, we throw off that insufferable curse unto death, i.e., to naught, as we throw a piece of bone to a dog.