Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 3
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःष्वप्ननाशन
यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति। ए॒वा दुः॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ॥
स्वर सहित पद पाठयथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनय॑न्ति । ए॒व । दु॒:ऽस्वप्न्य॑म् । सर्व॑म् । द्वि॒ष॒ते । न॒या॒म॒सि॒ ॥४६.३॥
स्वर रहित मन्त्र
यथा कलां यथा शफं यथर्णं संनयन्ति। एवा दुःष्वप्न्यं सर्वं द्विषते सं नयामसि ॥
स्वर रहित पद पाठयथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्ऽनयन्ति । एव । दु:ऽस्वप्न्यम् । सर्वम् । द्विषते । नयामसि ॥४६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 3
Subject - Dream
Meaning -
Just as people pay one sixteenth or one eighth of the principal and get free of the loan, so do we pay back for the dream: take back the evil ones and let these be share of the evil (we wish to get rid off).