Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 51/ मन्त्र 2
आपो॑ अ॒स्मान्मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृत॒प्वः पुनन्तु। विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥
स्वर सहित पद पाठआप॑: । अ॒स्मान् । मा॒तर॑: । सू॒द॒य॒न्तु॒ । घृ॒तेन॑ । न॒: । घृ॒त॒ऽप्व᳡: । पु॒न॒न्तु॒ । विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वी: । उत्। इत् । आ॒भ्य॒: । शुचि॑: । आ । पू॒त: । ए॒मि॒ ॥५१.२॥
स्वर रहित मन्त्र
आपो अस्मान्मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु। विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥
स्वर रहित पद पाठआप: । अस्मान् । मातर: । सूदयन्तु । घृतेन । न: । घृतऽप्व: । पुनन्तु । विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवी: । उत्। इत् । आभ्य: । शुचि: । आ । पूत: । एमि ॥५१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 51; मन्त्र » 2
Subject - Purity and Power
Meaning -
Let the holy waters, sacred as mother powers, cleanse, chasten and fortify us. They are pure, they may sanctify us with the purity of piety and refinement. They wash away the dirt and evil of the world, they being divine. Purified, sanctified and consecrated by these, I go on forward, higher and higher.