Loading...
अथर्ववेद > काण्ड 6 > सूक्त 54

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - अग्नीषोमौ छन्दः - अनुष्टुप् सूक्तम् - अमित्रदम्भन सूक्त

    सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्माँ अ॑भि॒दास॑ति। सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते ॥

    स्वर सहित पद पाठ

    सऽब॑न्धु: । च॒ । अस॑बन्धु: । च॒ । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति । सर्व॑म् । तम् । र॒न्ध॒या॒सि॒ । मे॒ । यज॑मानाय । सु॒न्वते॒ ॥५४.३॥


    स्वर रहित मन्त्र

    सबन्धुश्चासबन्धुश्च यो अस्माँ अभिदासति। सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥

    स्वर रहित पद पाठ

    सऽबन्धु: । च । असबन्धु: । च । य: । अस्मान् । अभिऽदासति । सर्वम् । तम् । रन्धयासि । मे । यजमानाय । सुन्वते ॥५४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 54; मन्त्र » 3

    Meaning -
    O Lord Omnipotent, lord of light, fire and peace, whoever, whether with kith and kin and a hoard of supporters, or without kith and kin and committed supporters, tries to violate our order and enslave us, pray subdue him wholly and overthrow him for the sake of our leader of the yajnic social order, the leader and ruler dedicated to creative rule and rise of the social order, its peace, joy and glory.

    इस भाष्य को एडिट करें
    Top