Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - अमित्रदम्भन सूक्त
अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्। इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं यु॒ज उत्त॑रम् ॥
स्वर सहित पद पाठअ॒स्मै । क्ष॒त्रम् । अ॒ग्नी॒षो॒मौ॒ । अ॒स्मै । धा॒र॒य॒त॒म् । र॒यिम् । इ॒मम् । रा॒ष्ट्रस्य॑ । अ॒भि॒ऽव॒र्गे । कृ॒णु॒तम् । यु॒जे। उत्ऽत॑रम् ॥५४.२॥
स्वर रहित मन्त्र
अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम्। इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥
स्वर रहित पद पाठअस्मै । क्षत्रम् । अग्नीषोमौ । अस्मै । धारयतम् । रयिम् । इमम् । राष्ट्रस्य । अभिऽवर्गे । कृणुतम् । युजे। उत्ऽतरम् ॥५४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 54; मन्त्र » 2
Subject - Protection and Progress of Rashtra
Meaning -
O sun and moon, spirit of light, fire and peace of life, bear, sustain and glorify the dominion for the ruler, bear and bring wealth, honour and excellence for this order, establish this ruler in the class of exceptional greats and this way I commit him to rise higher and higher.