Loading...
अथर्ववेद > काण्ड 6 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 1
    सूक्त - शन्ताति देवता - विश्वे देवाः छन्दः - उष्णिग्गर्भा पथ्यापङ्क्तिः सूक्तम् - सर्परक्षण सूक्त

    मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।

    स्वर सहित पद पाठ

    मा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥


    स्वर रहित मन्त्र

    मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।

    स्वर रहित पद पाठ

    मा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 1

    Meaning -
    O Vishvedevas, learned people and specialists, let no snake bite us and kill us, living with our children and our people in general. Let it not open its mouth if it is closed, let it not close its mouth if it is open. Honour and salutations to the noble learned people for the safety of life.

    इस भाष्य को एडिट करें
    Top