Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 67/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ऐषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्या॒ भियं॑ कृधि। परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु ॥
स्वर सहित पद पाठआ । ए॒षु॒ । न॒ह्य॒ । वृषा॑ । अ॒जिन॑म् । ह॒रि॒णस्य॑ । भिय॑म् । कृ॒धि॒ । परा॑ङ् । अ॒मित्र॑: । एष॑तु । अ॒र्वाची॑ । गौ: । उप॑ । ए॒ष॒तु॒॥६७.३॥
स्वर रहित मन्त्र
ऐषु नह्य वृषाजिनं हरिणस्या भियं कृधि। पराङमित्र एषत्वर्वाची गौरुपेषतु ॥
स्वर रहित पद पाठआ । एषु । नह्य । वृषा । अजिनम् । हरिणस्य । भियम् । कृधि । पराङ् । अमित्र: । एषतु । अर्वाची । गौ: । उप । एषतु॥६७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 67; मन्त्र » 3
Subject - Fear and Defence
Meaning -
Give these border forces tiger corslet of the brave and strike the encroachers and intruders with fear so that the enemy runs away and our lands and properties are recovered and safely defended.