Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 2
सूक्त - अथर्वाङ्गिरा
देवता - शेपोऽर्कः
छन्दः - अनुष्टुप्
सूक्तम् - वाजीकरण सूक्त
यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्। याव॑त्पर॒स्वतः॒ पस॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥
स्वर सहित पद पाठयथा॑ ।पस॑: । ता॒या॒द॒रम् । वाते॑न । स्थू॒ल॒भम् । कृ॒तम् । याव॑त् । पर॑स्वत: । पस॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.२॥
स्वर रहित मन्त्र
यथा पसस्तायादरं वातेन स्थूलभं कृतम्। यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥
स्वर रहित पद पाठयथा ।पस: । तायादरम् । वातेन । स्थूलभम् । कृतम् । यावत् । परस्वत: । पस: । तावत् । ते । वर्धताम् । पस: ॥७२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 2
Subject - Manliness
Meaning -
O ruler, just as parts of the body are built and grow strong by the energy of nature, and the dominion of a ruler is expanded and strengthened by the strength and endeavour of the people, so let your body politic grow as far as that of any other strong and perfect ruler.