Loading...
अथर्ववेद > काण्ड 6 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 2
    सूक्त - अथर्वाङ्गिरा देवता - शेपोऽर्कः छन्दः - अनुष्टुप् सूक्तम् - वाजीकरण सूक्त

    यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्। याव॑त्पर॒स्वतः॒ पस॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

    स्वर सहित पद पाठ

    यथा॑ ।पस॑: । ता॒या॒द॒रम् । वाते॑न । स्थू॒ल॒भम् । कृ॒तम् । याव॑त् । पर॑स्वत: । पस॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.२॥


    स्वर रहित मन्त्र

    यथा पसस्तायादरं वातेन स्थूलभं कृतम्। यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥

    स्वर रहित पद पाठ

    यथा ।पस: । तायादरम् । वातेन । स्थूलभम् । कृतम् । यावत् । परस्वत: । पस: । तावत् । ते । वर्धताम् । पस: ॥७२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 2

    Meaning -
    O ruler, just as parts of the body are built and grow strong by the energy of nature, and the dominion of a ruler is expanded and strengthened by the strength and endeavour of the people, so let your body politic grow as far as that of any other strong and perfect ruler.

    इस भाष्य को एडिट करें
    Top