Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 75/ मन्त्र 3
सूक्त - कबन्ध
देवता - इन्द्रः
छन्दः - षट्पदा जगती
सूक्तम् - सपत्नक्षयण सूक्त
एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑। एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति। श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ॥
स्वर सहित पद पाठएतु॑ । ति॒स्र: । प॒रा॒ऽवत॑: । एतु॑ । पञ्च॑ । जना॑न् । अति॑ । एतु॑ । ति॒स्र: । अति॑ । रो॒च॒ना । यत॑: । न । पुन॑: । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑: । समा॑भ्य: । याव॑त् । सूर्य॑: । अस॑त् । दि॒वि ॥७५.३॥
स्वर रहित मन्त्र
एतु तिस्रः परावत एतु पञ्च जनाँ अति। एतु तिस्रोऽति रोचना यतो न पुनरायति। शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥
स्वर रहित पद पाठएतु । तिस्र: । पराऽवत: । एतु । पञ्च । जनान् । अति । एतु । तिस्र: । अति । रोचना । यत: । न । पुन: । आऽअयति । शश्वतीभ्य: । समाभ्य: । यावत् । सूर्य: । असत् । दिवि ॥७५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 75; मन्त्र » 3
Subject - Drive off the Enemy
Meaning -
Let the enemy go off beyond the three, his name, place and position, beyond the five peoples, beyond the three lights of sun, moon and knowledge, so that from there he never comes back for all times to come as long as the sun shines in heaven.