Loading...
अथर्ववेद > काण्ड 6 > सूक्त 79

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 79/ मन्त्र 3
    सूक्त - अथर्वा देवता - संस्फानम् छन्दः - त्रिपदा प्राजापत्या जगती सूक्तम् - ऊर्जा प्राप्ति सूक्त

    देव॑ सं॒स्फान॑ सहस्रापो॒षस्ये॑शिषे। तस्य॑ नो रास्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वांसः॑ स्याम ॥

    स्वर सहित पद पाठ

    देव॑ । स॒म्ऽस्फा॒न॒ । स॒ह॒स्र॒ऽपो॒षस्य॑ । ई॒शि॒षे॒ । तस्य॑ । न॒: । रा॒स्व॒ । तस्य॑ । न: । धे॒हि॒ । तस्य॑ । ते॒ । भ॒क्ति॒ऽवांस॑: । स्या॒म॒ ॥७९.३॥


    स्वर रहित मन्त्र

    देव संस्फान सहस्रापोषस्येशिषे। तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवांसः स्याम ॥

    स्वर रहित पद पाठ

    देव । सम्ऽस्फान । सहस्रऽपोषस्य । ईशिषे । तस्य । न: । रास्व । तस्य । न: । धेहि । तस्य । ते । भक्तिऽवांस: । स्याम ॥७९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 79; मन्त्र » 3

    Meaning -
    O lord self-refulgent of inexhaustible existence, you are the ruler and ordainer of a thousandfold abounding prosperity and growth. Give us plenty of that. Bear that and bring us in plenty. Pray give us the gift of devotion and dedication to you.

    इस भाष्य को एडिट करें
    Top