Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - अरिष्टक्षयण सूक्त
अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑। भू॒ता । अ॒व॒ऽचाक॑शत् । शुन॑: । दि॒व्यस्य॑ । यत् । मह॑: । तेन॑ । ते॒ । ह॒विषा॑ । वि॒धे॒म॒ ॥८०.१॥
स्वर रहित मन्त्र
अन्तरिक्षेण पतति विश्वा भूतावचाकशत्। शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ॥
स्वर रहित पद पाठअन्तरिक्षेण । पतति । विश्वा। भूता । अवऽचाकशत् । शुन: । दिव्यस्य । यत् । मह: । तेन । ते । हविषा । विधेम ॥८०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 1
Subject - Heavenly Glory
Meaning -
The power, the glory and the bliss of heaven showers from high above, watching all things in existence. O Lord of light and bliss, the glory that is yours, with the homage of songs to that glory, we worship you.