Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - अरिष्टक्षयण सूक्त
ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः। तान्सर्वा॑नह्व ऊ॒तये॒ऽस्मा अ॑रि॒ष्टता॑तये ॥
स्वर सहित पद पाठये । त्रय॑: । का॒ल॒का॒ञ्जा: । दि॒वि । दे॒वा:ऽइ॑व । श्रि॒ता: । तान् । सर्वा॑न् । अ॒ह्वे॒ । ऊ॒तये॑ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥८०.२॥
स्वर रहित मन्त्र
ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः। तान्सर्वानह्व ऊतयेऽस्मा अरिष्टतातये ॥
स्वर रहित पद पाठये । त्रय: । कालकाञ्जा: । दिवि । देवा:ऽइव । श्रिता: । तान् । सर्वान् । अह्वे । ऊतये । अस्मै । अरिष्टऽतातये ॥८०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 2
Subject - Heavenly Glory
Meaning -
Those three orders of the lord of time, heat, light and wind, agni, sun and vayu, that abide in the heavenly regions like divinities, I invoke them for the protection and well being of this humanity.