Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 81/ मन्त्र 3
यं प॑रिह॒स्तमबि॑भ॒रदि॑तिः पुत्रका॒म्या। त्वष्टा॒ तम॑स्या॒ आ ब॑ध्ना॒द्यथा॑ पु॒त्रं जना॑दिति॑ ॥
स्वर सहित पद पाठयम् । प॒रि॒ऽह॒स्तम् । अबि॑भ: । अदि॑ति: । पु॒त्र॒ऽका॒म्या । त्वष्टा॑ । तम् । अ॒स्यै॒ । आ । ब॒ध्ना॒त् । यथा॑ । पु॒त्रम् । जना॑त् । इति॑ ॥८१.३॥
स्वर रहित मन्त्र
यं परिहस्तमबिभरदितिः पुत्रकाम्या। त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनादिति ॥
स्वर रहित पद पाठयम् । परिऽहस्तम् । अबिभ: । अदिति: । पुत्रऽकाम्या । त्वष्टा । तम् । अस्यै । आ । बध्नात् । यथा । पुत्रम् । जनात् । इति ॥८१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 81; मन्त्र » 3
Subject - Conjugal Love
Meaning -
Aditi, the inviolable woman, who loves to have the baby, has accepted the helping hand of the husband and has observed her conjugal discipline. So may Tvashta, divine architect of life, bind the husband too in conjugal discipline so that the couple may have noble progeny.