Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 1
आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः। इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥
स्वर सहित पद पाठआ॒ऽगच्छ॑त: । आऽग॑तस्य । नाम॑ । गृ॒ह्णा॒मि॒ । आ॒ऽय॒त: । इन्द्र॑स्य । वृ॒त्र॒ऽघ्न: । व॒न्वे॒ । वा॒स॒वस्य॑ । श॒तऽक्र॑तो:॥८२.१॥
स्वर रहित मन्त्र
आगच्छत आगतस्य नाम गृह्णाम्यायतः। इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥
स्वर रहित पद पाठआऽगच्छत: । आऽगतस्य । नाम । गृह्णामि । आऽयत: । इन्द्रस्य । वृत्रऽघ्न: । वन्वे । वासवस्य । शतऽक्रतो:॥८२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 1
Subject - Marriage Match
Meaning -
The bridegroom that was to come is come, and has now here arrived. In observance of law and custom, I acknowledge and welcome him in truth. And I thank and adore Indra, lord omnipotent, destroyer of darkness and evil, giver of settlement in peace and prosperity, divine harbinger of the fruits of a hundred noble acts of virtue.