Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 82/ मन्त्र 3
यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑। तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥
स्वर सहित पद पाठय: । ते॒ । अ॒ङ्कु॒श: । व॒सु॒ऽदान॑: । बृ॒हन् । इ॒न्द्र॒ । हि॒र॒ण्यय॑: । तेन॑ । ज॒नि॒ऽय॒ते । जा॒याम् । मह्य॑म् । धे॒हि॒ । श॒ची॒ऽप॒ते॒ ॥८२.३॥
स्वर रहित मन्त्र
यस्तेऽङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः। तेना जनीयते जायां मह्यं धेहि शचीपते ॥
स्वर रहित पद पाठय: । ते । अङ्कुश: । वसुऽदान: । बृहन् । इन्द्र । हिरण्यय: । तेन । जनिऽयते । जायाम् । मह्यम् । धेहि । शचीऽपते ॥८२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 82; मन्त्र » 3
Subject - Marriage Match
Meaning -
Great and golden beautiful is your law and dispensation of matrimony, Indra, lord of might and glory, which brings showers of peace and plenty of wealth, honour and excellence. Under that law and discipline, O lord of love, kindness and grace, bless me with the wife I love and cherish.