Loading...
अथर्ववेद > काण्ड 6 > सूक्त 88

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 88/ मन्त्र 2
    सूक्त - अथर्वा देवता - ध्रुवः छन्दः - अनुष्टुप् सूक्तम् - ध्रुवोराजा सूक्त

    ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑। ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥

    स्वर सहित पद पाठ

    ध्रु॒वम् । ते॒ । राजा॑ । वरु॑ण: । ध्रु॒वम् । दे॒व: । बृह॒स्पति॑: । ध्रु॒वम् । ते॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥८८.२॥


    स्वर रहित मन्त्र

    ध्रुवं ते राजा वरुणो ध्रुवम्देवो बृहस्पतिः। ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥

    स्वर रहित पद पाठ

    ध्रुवम् । ते । राजा । वरुण: । ध्रुवम् । देव: । बृहस्पति: । ध्रुवम् । ते । इन्द्र: । च । अग्नि: । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥८८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 88; मन्त्र » 2

    Meaning -
    May the cosmic ruler Varuna, lord of justice and discrimination between truth and untruth, help you maintain the social order in a steady state. May self- refulgent Brhaspati, lord of universal knowledge and boundless space bless you with steadiness. May Indra, lord omnipotent, and Agni, leading light of life, keep you firm and steady, and bless you to maintain the Rashtra firmly in a stable and inviolable state.

    इस भाष्य को एडिट करें
    Top