Loading...
अथर्ववेद > काण्ड 6 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 89/ मन्त्र 2
    सूक्त - अथर्वा देवता - वातः छन्दः - अनुष्टुप् सूक्तम् - प्रीतिसंजनन सूक्त

    शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑। वातं॑ धू॒म इ॑व स॒ध्र्यङ्मामे॒वान्वे॑तु ये॒ मनः॑ ॥

    स्वर सहित पद पाठ

    शो॒चया॑मसि । ते॒ । हार्दि॑म् । शो॒चया॑मसि । ते॒ । मन॑: । वात॑म् । धू॒म:ऽइ॑व । स॒ध्र्य᳡ङ् । माम् । ए॒व । अनु॑ । ए॒तु॒ । ते॒ । मन॑: ॥८९.२॥


    स्वर रहित मन्त्र

    शोचयामसि ते हार्दिं शोचयामसि ते मनः। वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥

    स्वर रहित पद पाठ

    शोचयामसि । ते । हार्दिम् । शोचयामसि । ते । मन: । वातम् । धूम:ऽइव । सध्र्यङ् । माम् । एव । अनु । एतु । ते । मन: ॥८९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 2

    Meaning -
    We excite the passion in your heart, we excite your mind. Let your mind follow me as the smoke follows the wind. (This is the call of life to love for living.)

    इस भाष्य को एडिट करें
    Top