Loading...
अथर्ववेद > काण्ड 6 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 89/ मन्त्र 3
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - अनुष्टुप् सूक्तम् - प्रीतिसंजनन सूक्त

    मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती। मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ॥

    स्वर सहित पद पाठ

    मह्य॑म् । त्वा॒ । मि॒त्रावरु॑णौ । मह्य॑म् । दे॒वी । सर॑स्वती । मह्य॑म् । त्वा॒ । मध्य॑म् । भूम्या॑: । उ॒भौ । अन्तौ॑ । सम् । अ॒स्य॒ता॒म् ॥८९.३॥


    स्वर रहित मन्त्र

    मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती। मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥

    स्वर रहित पद पाठ

    मह्यम् । त्वा । मित्रावरुणौ । मह्यम् । देवी । सरस्वती । मह्यम् । त्वा । मध्यम् । भूम्या: । उभौ । अन्तौ । सम् । अस्यताम् ॥८९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 3

    Meaning -
    May Mitra and Varuna, prana and apana energies, love of living and judgement of understanding, may divine Sarasvati, the breeze of Mother Omniscience, the centre of the earth even unto the ends of it, excite me and join me with you and you with me, O spirit of life and love !

    इस भाष्य को एडिट करें
    Top