Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 89 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 89/ मन्त्र 3
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - अनुष्टुप् सूक्तम् - प्रीतिसंजनन सूक्त
    33

    मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती। मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ॥

    स्वर सहित पद पाठ

    मह्य॑म् । त्वा॒ । मि॒त्रावरु॑णौ । मह्य॑म् । दे॒वी । सर॑स्वती । मह्य॑म् । त्वा॒ । मध्य॑म् । भूम्या॑: । उ॒भौ । अन्तौ॑ । सम् । अ॒स्य॒ता॒म् ॥८९.३॥


    स्वर रहित मन्त्र

    मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती। मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥

    स्वर रहित पद पाठ

    मह्यम् । त्वा । मित्रावरुणौ । मह्यम् । देवी । सरस्वती । मह्यम् । त्वा । मध्यम् । भूम्या: । उभौ । अन्तौ । सम् । अस्यताम् ॥८९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    शत्रु को जीतने का उपदेश।

    पदार्थ

    [हे शत्रु !] (मित्रावरुणौ) मेरे प्राण और अपान वायु (त्वा) तुझको, और (देवी) दिव्यगुणवाली (सरस्वती) विज्ञानयुक्त विद्या (त्वा) तुझको (मह्यम्) मुझसे, और (भूम्याः) भूमि का (मध्यम्) मध्यस्थान और (उभौ) दोनों (अन्तौ) अन्त (त्वा) तुझको (मह्यम्) मुझसे (सम् अस्यताम्) संयुक्त करें ॥३॥

    भावार्थ

    मनुष्य अपने शारीरिक और आत्मिक बल और सांसारिक पदार्थों के अनुकूल वर्ताव से शत्रुओं को अपने वश में रक्खे ॥३॥

    टिप्पणी

    ३−(मह्यम्) मदर्थम् (त्वा) त्वां शत्रुम् (मित्रावरुणौ) प्राणापानौ, ममशारीरिकबलमित्यर्थः (मह्यम्) (देवी) दिव्यगुणा (सरस्वती) विज्ञानवती विद्या (मह्यम्) (त्वा) (भव्यम्) भव्यस्थितं प्राणिजातमित्यर्थः (भूम्याः) पृथिव्याः (उभौ) द्वौ (अन्तौ) ऊर्ध्वाधःप्रदेशौ (सम् अस्यताम्) असु क्षेपणे। संयोजयताम् ॥

    इंग्लिश (1)

    Subject

    Spirit of Love,

    Meaning

    May Mitra and Varuna, prana and apana energies, love of living and judgement of understanding, may divine Sarasvati, the breeze of Mother Omniscience, the centre of the earth even unto the ends of it, excite me and join me with you and you with me, O spirit of life and love !

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(मह्यम्) मदर्थम् (त्वा) त्वां शत्रुम् (मित्रावरुणौ) प्राणापानौ, ममशारीरिकबलमित्यर्थः (मह्यम्) (देवी) दिव्यगुणा (सरस्वती) विज्ञानवती विद्या (मह्यम्) (त्वा) (भव्यम्) भव्यस्थितं प्राणिजातमित्यर्थः (भूम्याः) पृथिव्याः (उभौ) द्वौ (अन्तौ) ऊर्ध्वाधःप्रदेशौ (सम् अस्यताम्) असु क्षेपणे। संयोजयताम् ॥

    Top